Original

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥ ४ ॥

Segmented

तस्य काम-आत्मनः क्षेत्रे राज्ञः संयत-वाच् ऋषिः कृष्णद्वैपायनः साक्षाद् भगवान् माम् अजीजनत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
काम काम pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
संयत संयम् pos=va,comp=y,f=part
वाच् वाच् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun