Original

ततस्तस्यानुयात्राणि ते चैव परिचारकाः ।श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ।भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥ ३९ ॥

Segmented

ततस् तस्य अनुयात्रानि ते च एव परिचारकाः श्रुत्वा भरत-सिंहस्य विविधाः करुणा गिरः भीमम् आर्त-स्वरम् कृत्वा हा हा इति परिचुक्रुशुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अनुयात्रानि अनुयात्र pos=n,g=n,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
भरत भरत pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
विविधाः विविध pos=a,g=f,c=2,n=p
करुणा करुण pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
भीमम् भीम pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
हा हा pos=i
हा हा pos=i
इति इति pos=i
परिचुक्रुशुः परिक्रुश् pos=v,p=3,n=p,l=lit