Original

अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ।प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः ॥ ३८ ॥

Segmented

अर्थम् कामम् सुखम् च एव रतिम् च परम-आत्मिकाम् प्रतस्थे सर्वम् उत्सृज्य स भार्यः कुरु-पुंगवः

Analysis

Word Lemma Parse
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
रतिम् रति pos=n,g=f,c=2,n=s
pos=i
परम परम pos=a,comp=y
आत्मिकाम् आत्मक pos=a,g=f,c=2,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s