Original

प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत ।गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥ ३७ ॥

Segmented

प्रदाय सर्वम् विप्रेभ्यः पाण्डुः पुनः अभाषत गत्वा नागपुरम् वाच्यम् पाण्डुः प्रव्रजितो वनम्

Analysis

Word Lemma Parse
प्रदाय प्रदा pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan
गत्वा गम् pos=vi
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
प्रव्रजितो प्रव्रज् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s