Original

वैशंपायन उवाच ।इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः ।ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ।वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥ ३६ ॥

Segmented

वैशंपायन उवाच इति एवम् उक्त्वा भार्ये ते राजा कौरव-वंश-जः ततस् चूडामणिम् निष्कम् अङ्गदे कुण्डलानि च वासांसि च महार्हाणि स्त्रीणाम् आभरणानि च

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
भार्ये भार्या pos=n,g=f,c=2,n=d
ते तद् pos=n,g=f,c=2,n=d
राजा राजन् pos=n,g=m,c=1,n=s
कौरव कौरव pos=a,comp=y
वंश वंश pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
चूडामणिम् चूडामणि pos=n,g=m,c=2,n=s
निष्कम् निष्क pos=n,g=m,c=2,n=s
अङ्गदे अङ्गद pos=n,g=n,c=2,n=d
कुण्डलानि कुण्डल pos=n,g=n,c=2,n=p
pos=i
वासांसि वासस् pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i