Original

वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् ।नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥ ३४ ॥

Segmented

वानप्रस्थ-जनस्य अपि दर्शनम् कुल-वासिनाम् न अप्रियाणि आचरन् जातु किम् पुनः ग्राम-वासिनाम्

Analysis

Word Lemma Parse
वानप्रस्थ वानप्रस्थ pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
अपि अपि pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
कुल कुल pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
pos=i
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
जातु जातु pos=i
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
ग्राम ग्राम pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p