Original

शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः ।तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥ ३२ ॥

Segmented

शीत-वात-आतप-सहः क्षुध्-पिपासा-श्रम-अन्वितः तपसा दुश्चरेन इदम् शरीरम् उपशोषयन्

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दुश्चरेन दुश्चर pos=a,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
उपशोषयन् उपशोषय् pos=va,g=m,c=1,n=s,f=part