Original

अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।कृशः परिमिताहारश्चीरचर्मजटाधरः ॥ ३१ ॥

Segmented

अग्निम् जुह्वन्न् उभौ कालौ उभौ कालौ उपस्पृशन् कृशः परिमित-आहारः चीर-चर्म-जटा-धरः

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जुह्वन्न् हु pos=va,g=m,c=1,n=s,f=part
उभौ उभ् pos=n,g=m,c=2,n=d
कालौ काल pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
कालौ काल pos=n,g=m,c=2,n=d
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part
कृशः कृश pos=a,g=m,c=1,n=s
परिमित परिमा pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
चीर चीर pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
जटा जटा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s