Original

त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः ।वल्कली फलमूलाशी चरिष्यामि महावने ॥ ३० ॥

Segmented

त्यक्त-ग्राम्य-सुख-आचारः तप्यमानः महत् तपः वल्कली फल-मूल-आशी चरिष्यामि महा-वने

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
ग्राम्य ग्राम्य pos=a,comp=y
सुख सुख pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
वल्कली वल्कलिन् pos=a,g=m,c=1,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s