Original

शश्वद्धर्मात्मना जातो बाल एव पिता मम ।जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥ ३ ॥

Segmented

शश्वद् धर्म-आत्मना जातो बाल एव पिता मम जीवित-अन्तम् अनुप्राप्तः काम-आत्मा एव इति नः श्रुतम्

Analysis

Word Lemma Parse
शश्वद् शश्वत् pos=i
धर्म धर्म pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
बाल बाल pos=a,g=m,c=1,n=s
एव एव pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
जीवित जीवित pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part