Original

पाण्डुरुवाच ।यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ २९ ॥

Segmented

पाण्डुः उवाच यदि व्यवसितम् हि एतत् युवयोः धर्म-संहितम् स्व-वृत्तिम् अनुवर्तिष्ये ताम् अहम् पितुः अव्ययाम्

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
युवयोः त्वद् pos=n,g=,c=6,n=d
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part
स्व स्व pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अनुवर्तिष्ये अनुवृत् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अव्ययाम् अव्यय pos=a,g=f,c=2,n=s