Original

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥ २७ ॥

Segmented

प्रणिधाय इन्द्रिय-ग्रामम् भर्तृ-लोक-परायणे त्यक्त-काम-सुखे हि आवाम् तप्स्यावो विपुलम् तपः

Analysis

Word Lemma Parse
प्रणिधाय प्रणिधा pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
लोक लोक pos=n,comp=y
परायणे परायण pos=n,g=f,c=1,n=d
त्यक्त त्यज् pos=va,comp=y,f=part
काम काम pos=n,comp=y
सुखे सुख pos=n,g=f,c=1,n=d
हि हि pos=i
आवाम् मद् pos=n,g=,c=1,n=d
तप्स्यावो तप् pos=v,p=1,n=d,l=lrt
विपुलम् विपुल pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s