Original

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ ।आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ।त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥ २६ ॥

Segmented

अन्ये ऽपि हि आश्रमाः सन्ति ये शक्या भरत-ऋषभ आवाभ्याम् धर्म-पत्नीभ्याम् सह तप्त्वा तपो महत् त्वम् एव भविता सार्थः स्वर्गस्य अपि न संशयः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
हि हि pos=i
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
शक्या शक्य pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आवाभ्याम् मद् pos=n,g=,c=3,n=d
धर्म धर्म pos=n,comp=y
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
सह सह pos=i
तप्त्वा तप् pos=vi
तपो तपस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
भविता भू pos=v,p=3,n=s,l=lrt
सार्थः सार्थ pos=a,g=m,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s