Original

निशम्य वचनं भर्तुर्वनवासे धृतात्मनः ।तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥ २५ ॥

Segmented

निशम्य वचनम् भर्तुः वन-वासे धृत-आत्मनः तद्-समम् वचनम् कुन्ती माद्री च समभाषताम्

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
धृत धृ pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
माद्री माद्री pos=n,g=f,c=1,n=s
pos=i
समभाषताम् सम्भाष् pos=v,p=3,n=d,l=lan