Original

ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः ।पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥ २४ ॥

Segmented

ब्राह्मणाः च महात्मानः सोमपाः संशित-व्रताः पौर-वृद्धाः च ये तत्र निवसन्ति मद्-आश्रयाः प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम्

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सोमपाः सोमप pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
पौर पौर pos=n,comp=y
वृद्धाः वृद्ध pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
मद् मद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
प्रसाद्य प्रसादय् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
वक्तव्याः वच् pos=va,g=m,c=1,n=p,f=krtya
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
प्रव्रजितो प्रव्रज् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s