Original

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥ २३ ॥

Segmented

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः आर्या सत्यवती भीष्मः ते च राज-पुरोहिताः

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
आर्या आर्य pos=a,g=f,c=1,n=s
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
राज राजन् pos=n,comp=y
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p