Original

वैशंपायन उवाच ।एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥ २२ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा सु दुःख-आर्तः निःश्वास-परमः नृपः अवेक्षमाणः कुन्तीम् च माद्रीम् च समभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
निःश्वास निःश्वास pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
pos=i
माद्रीम् माद्री pos=n,g=f,c=2,n=s
pos=i
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan