Original

नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते ।स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥ २० ॥

Segmented

न अहम् श्व-आचरिते मार्गे अ वीर्य-कृपण-उचिते स्वधर्मात् सतत-अपेते रमेयम् वीर्य-वर्जितः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
श्व श्वन् pos=n,comp=y
आचरिते आचर् pos=va,g=m,c=7,n=s,f=part
मार्गे मार्ग pos=n,g=m,c=7,n=s
pos=i
वीर्य वीर्य pos=n,comp=y
कृपण कृपण pos=a,comp=y
उचिते उचित pos=a,g=m,c=7,n=s
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
सतत सतत pos=a,comp=y
अपेते अपे pos=va,g=m,c=7,n=s,f=part
रमेयम् रम् pos=v,p=1,n=s,l=vidhilin
वीर्य वीर्य pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part