Original

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ १८ ॥

Segmented

निर्मुक्तः सर्व-पापेभ्यः व्यतीतः सर्व-वागुराः न वशे कस्यचित् तिष्ठन् सधर्मा मातरिश्वनः

Analysis

Word Lemma Parse
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
व्यतीतः व्यती pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
वागुराः वागुरा pos=n,g=f,c=2,n=p
pos=i
वशे वश pos=n,g=m,c=7,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
सधर्मा सधर्मन् pos=a,g=m,c=1,n=s
मातरिश्वनः मातरिश्वन् pos=n,g=m,c=6,n=s