Original

तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः ।संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥ १७ ॥

Segmented

तासु सर्वासु अवस्थासु त्यक्त-सर्व-इन्द्रिय-क्रियः सम्परित्यज्-धर्म-आत्मा सु निर्णिक्त-आत्म-कल्मषः

Analysis

Word Lemma Parse
तासु तद् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
क्रियः क्रिया pos=n,g=m,c=1,n=s
सम्परित्यज् सम्परित्यज् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सु सु pos=i
निर्णिक्त निर्णिज् pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
कल्मषः कल्मष pos=n,g=m,c=1,n=s