Original

न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥ १५ ॥

Segmented

न जिजीविषु-वत् किंचिन् न मुमूर्षु-वत् आचरन् मरणम् जीवितम् च एव न अभिनन्द् न च द्विषन्

Analysis

Word Lemma Parse
pos=i
जिजीविषु जिजीविषु pos=a,comp=y
वत् वत् pos=i
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
मुमूर्षु मुमूर्षु pos=a,comp=y
वत् वत् pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
मरणम् मरण pos=n,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
pos=i
अभिनन्द् अभिनन्द् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
द्विषन् द्विष् pos=va,g=m,c=1,n=s,f=part