Original

अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् ।नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥ १३ ॥

Segmented

अल्पम् अल्पम् यथा भोजनीयम् पूर्व-लाभेन जातुचित्

Analysis

Word Lemma Parse
अल्पम् अल्प pos=a,g=n,c=2,n=s
अल्पम् अल्प pos=a,g=n,c=2,n=s
यथा यथा pos=i
भोजनीयम् भुज् pos=va,g=n,c=2,n=s,f=krtya
पूर्व पूर्व pos=n,comp=y
लाभेन लाभ pos=n,g=m,c=3,n=s
जातुचित् जातुचित् pos=i