Original

एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च ।असंभवे वा भैक्षस्य चरन्ननशनान्यपि ॥ १२ ॥

Segmented

एक-कालम् चरन् भैक्षम् कुलानि द्वे च पञ्च च असंभवे वा भैक्षस्य चरन्न् अनशनानि अपि

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
कुलानि कुल pos=n,g=n,c=2,n=p
द्वे द्वि pos=n,g=n,c=2,n=d
pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
असंभवे असंभव pos=n,g=m,c=7,n=s
वा वा pos=i
भैक्षस्य भैक्ष pos=n,g=n,c=6,n=s
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
अनशनानि अनशन pos=n,g=n,c=2,n=p
अपि अपि pos=i