Original

जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ।स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥ ११ ॥

Segmented

जङ्गम-अजङ्गमम् सर्वम् अ विहिंस् चतुर्विधम् स्वासु प्रजासु इव सदा समः प्राणभृताम् प्रति

Analysis

Word Lemma Parse
जङ्गम जङ्गम pos=a,comp=y
अजङ्गमम् अजङ्गम pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
विहिंस् विहिंस् pos=va,g=m,c=1,n=s,f=part
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
स्वासु स्व pos=a,g=f,c=7,n=p
प्रजासु प्रजा pos=n,g=f,c=7,n=p
इव इव pos=i
सदा सदा pos=i
समः सम pos=n,g=m,c=1,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
प्रति प्रति pos=i