Original

वैशंपायन उवाच ।तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् ।सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥ १ ॥

Segmented

वैशंपायन उवाच तम् व्यतीतम् अतिक्रम्य राजा स्वम् इव बान्धवम् स भार्यः शोक-दुःख-आर्तः पर्यदेवयद् आतुरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
व्यतीतम् व्यती pos=va,g=m,c=2,n=s,f=part
अतिक्रम्य अतिक्रम् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
इव इव pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पर्यदेवयद् परिदेवय् pos=v,p=3,n=s,l=lan
आतुरः आतुर pos=a,g=m,c=1,n=s