Original

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत ।श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ॥ ९ ॥

Segmented

यत् तु वक्ष्यामि ते वाक्यम् शृणु तन् मे धृत-व्रत श्रुत्वा च हृदि ते वाक्यम् इदम् अस्तु तपोधन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
धृत धृ pos=va,comp=y,f=part
व्रत व्रत pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
तपोधन तपोधन pos=a,g=m,c=8,n=s