Original

मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः ।नानृतं वै मया प्रोक्तं भवितेदं कथंचन ॥ ८ ॥

Segmented

मुहुः उष्णम् विनिःश्वस्य सु संभ्रान्तः तपोधनः न अनृतम् वै मया प्रोक्तम् भविता इदम् कथंचन

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
सु सु pos=i
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
तपोधनः तपोधन pos=a,g=m,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
भविता भू pos=v,p=3,n=s,l=lrt
इदम् इदम् pos=n,g=n,c=1,n=s
कथंचन कथंचन pos=i