Original

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् ।सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥ ७ ॥

Segmented

क्षन्तुम् अर्हसि मे ब्रह्मन् शापः ऽयम् विनिवर्त्यताम् सो ऽथ माम् अब्रवीद् दृष्ट्वा भृशम् उद्विग्न-चेतसम्

Analysis

Word Lemma Parse
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
शापः शाप pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विनिवर्त्यताम् विनिवर्तय् pos=v,p=3,n=s,l=lot
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s