Original

प्रयतः संभ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः ।सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥ ६ ॥

Segmented

प्रयतः सम्भ्रमात् च एव प्राञ्जलिः प्रणतः स्थितः सखा इति हसता इदम् ते नर्म-अर्थम् वै कृतम् मया

Analysis

Word Lemma Parse
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
सम्भ्रमात् सम्भ्रम pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सखा सखि pos=n,g=,c=1,n=s
इति इति pos=i
हसता हस् pos=va,g=m,c=3,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नर्म नर्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s