Original

तस्याहं तपसो वीर्यं जानमानस्तपोधन ।भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ॥ ५ ॥

Segmented

तस्य अहम् तपसो वीर्यम् जानन् तपोधनैः भृशम् उद्विग्न-हृदयः तम् अवोचम् वनौकसम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
तपोधनैः तपोधन pos=a,g=m,c=8,n=s
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अवोचम् वच् pos=v,p=1,n=s,l=lun
वनौकसम् वनौकस् pos=n,g=m,c=2,n=s