Original

लब्ध्वा च स पुनः संज्ञां मामुवाच तपोधनः ।निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥ ३ ॥

Segmented

लब्ध्वा च स पुनः संज्ञाम् माम् उवाच तपोधनः निर्दहन्न् इव कोपेन सत्य-वाच् संशित-व्रतः

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपोधनः तपोधन pos=a,g=m,c=1,n=s
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कोपेन कोप pos=n,g=m,c=3,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s