Original

स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् ।अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ॥ २ ॥

Segmented

स मया क्रीडता बाल्ये कृत्वा तार्णम् अथ उरगम् अग्निहोत्रे प्रसक्तः सन् भीषितः प्रमुमोह वै

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
क्रीडता क्रीड् pos=va,g=m,c=3,n=s,f=part
बाल्ये बाल्य pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
तार्णम् तार्ण pos=a,g=m,c=2,n=s
अथ अथ pos=i
उरगम् उरग pos=n,g=m,c=2,n=s
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
भीषितः भीषित pos=a,g=m,c=1,n=s
प्रमुमोह प्रमुह् pos=v,p=3,n=s,l=lit
वै वै pos=i