Original

परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि ।तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ।आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥ १७ ॥

Segmented

परित्राणम् च भीतानाम् सर्पाणाम् ब्राह्मणाद् अपि तपः-वीर्य-बल-उपेतात् वेद-वेदाङ्ग-पारगात् आस्तीकाद् द्विजमुख्याद् वै सर्प-सत्त्रे द्विजोत्तम

Analysis

Word Lemma Parse
परित्राणम् परित्राण pos=n,g=n,c=1,n=s
pos=i
भीतानाम् भी pos=va,g=m,c=6,n=p,f=part
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
ब्राह्मणाद् ब्राह्मण pos=n,g=m,c=5,n=s
अपि अपि pos=i
तपः तपस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
उपेतात् उपे pos=va,g=m,c=5,n=s,f=part
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगात् पारग pos=a,g=m,c=5,n=s
आस्तीकाद् आस्तीक pos=n,g=m,c=5,n=s
द्विजमुख्याद् द्विजमुख्य pos=n,g=m,c=5,n=s
वै वै pos=i
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s