Original

तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो ।जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ॥ १६ ॥

Segmented

तद् इदम् क्षत्रियस्य आसीत् कर्म वै शृणु मे रुरो जनमेजयस्य धर्म-आत्मन् सर्पाणाम् हिंसनम् पुरा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,g=n,c=1,n=s
वै वै pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
रुरो रुरु pos=n,g=m,c=8,n=s
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
हिंसनम् हिंसन pos=n,g=n,c=1,n=s
पुरा पुरा pos=i