Original

क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव ।दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥ १५ ॥

Segmented

क्षत्रियस्य तु यो धर्मः स न इह इष्यति वै तव दण्ड-धारणम् उग्र-त्वम् प्रजानाम् परिपालनम्

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
इष्यति इष् pos=v,p=3,n=s,l=lat
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
दण्ड दण्ड pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
उग्र उग्र pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
परिपालनम् परिपालन pos=n,g=n,c=1,n=s