Original

अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः ।तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ॥ १२ ॥

Segmented

अहिंसा परमो धर्मः सर्व-प्राणभृताम् स्मृतः तस्मात् प्राणभृतः सर्वान् न हिंस्याद् ब्राह्मणः क्वचित्

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
प्राणभृतः प्राणभृत् pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
हिंस्याद् हिंस् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i