Original

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः ।स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ॥ ११ ॥

Segmented

स त्वम् रुरुः इति ख्यातः प्रमतेः आत्मजः शुचिः स्व-रूपम् प्रतिलभ्य अहम् अद्य वक्ष्यामि ते हितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रुरुः रुरु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
प्रमतेः प्रमति pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
हितम् हित pos=n,g=n,c=2,n=s