Original

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः ।तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ॥ १० ॥

Segmented

उत्पत्स्यति रुरुः नाम प्रमतेः आत्मजः शुचिः तम् दृष्ट्वा शाप-मोक्षः ते भविता नचिराद् इव

Analysis

Word Lemma Parse
उत्पत्स्यति उत्पद् pos=v,p=3,n=s,l=lrt
रुरुः रुरु pos=n,g=m,c=1,n=s
नाम नाम pos=i
प्रमतेः प्रमति pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शाप शाप pos=n,comp=y
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
नचिराद् नचिर pos=a,g=n,c=5,n=s
इव इव pos=i