Original

डुण्डुभ उवाच ।सखा बभूव मे पूर्वं खगमो नाम वै द्विजः ।भृशं संशितवाक्तात तपोबलसमन्वितः ॥ १ ॥

Segmented

डुण्डुभ उवाच सखा बभूव मे पूर्वम् खगमो नाम वै द्विजः भृशम् संशित-वाच् तात तपः-बल-समन्वितः

Analysis

Word Lemma Parse
डुण्डुभ डुण्डुभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सखा सखि pos=n,g=,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
खगमो खगम pos=n,g=m,c=1,n=s
नाम नाम pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
संशित संशित pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s