Original

मृग उवाच ।काममन्युपरीतापि बुद्ध्यङ्गरहितापि च ।वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥ ९ ॥

Segmented

मृग उवाच काम-मन्यु-परीतैः अपि बुद्धि-अङ्ग-रहितैः अपि च वर्जयन्ति नृशंसानि पापेषु अभिरताः नराः

Analysis

Word Lemma Parse
मृग मृग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
परीतैः परी pos=va,g=m,c=8,n=s,f=part
अपि अपि pos=i
बुद्धि बुद्धि pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
रहितैः रहित pos=a,g=m,c=8,n=s
अपि अपि pos=i
pos=i
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
नृशंसानि नृशंस pos=a,g=n,c=2,n=p
पापेषु पाप pos=a,g=n,c=7,n=p
अभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p