Original

संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् ।क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥ ८ ॥

Segmented

संसक्तः तु तया मृग्या मानुषीम् ईरयन् गिरम् क्षणेन पतितो भूमौ विललाप आकुल-इन्द्रियः

Analysis

Word Lemma Parse
संसक्तः संसञ्ज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तया तद् pos=n,g=f,c=3,n=s
मृग्या मृगी pos=n,g=f,c=3,n=s
मानुषीम् मानुष pos=a,g=f,c=2,n=s
ईरयन् ईरय् pos=va,g=m,c=1,n=s,f=part
गिरम् गिर् pos=n,g=f,c=2,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s