Original

स च राजन्महातेजा ऋषिपुत्रस्तपोधनः ।भार्यया सह तेजस्वी मृगरूपेण संगतः ॥ ७ ॥

Segmented

स च राजन् महा-तेजाः ऋषि-पुत्रः तपोधनः भार्यया सह तेजस्वी मृग-रूपेण संगतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
सह सह pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
मृग मृग pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part