Original

ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः ।निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥ ६ ॥

Segmented

ततस् ताम् च मृगीम् तम् च रुक्म-पुङ्खैः सुपत्रिभिः निर्बिभेद शरैः तीक्ष्णैः पाण्डुः पञ्चभिः आशुगैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
मृगीम् मृगी pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
सुपत्रिभिः सुपत्त्रिन् pos=a,g=m,c=3,n=p
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p