Original

तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् ।तेषामाजननं सर्वं वैशंपायन कीर्तय ॥ ४ ॥

Segmented

तस्माद् इच्छामि अहम् श्रोतुम् अतिमानुष-कर्मणाम् तेषाम् आजननम् सर्वम् वैशंपायन कीर्तय

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
अतिमानुष अतिमानुष pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
आजननम् आजनन pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वैशंपायन वैशम्पायन pos=n,g=m,c=8,n=s
कीर्तय कीर्तय् pos=v,p=2,n=s,l=lot