Original

वैशंपायन उवाच ।एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत ।मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥ ३१ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा सु दुःख-आर्तः जीवितात् स व्ययुज्यत मृगः पाण्डुः च शोक-आर्तः क्षणेन समपद्यत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
जीवितात् जीवित pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
व्ययुज्यत वियुज् pos=v,p=3,n=s,l=lan
मृगः मृग pos=n,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
pos=i
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan