Original

वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया ।तथा सुखं त्वां संप्राप्तं दुःखमभ्यागमिष्यति ॥ ३० ॥

Segmented

वर्तमानः सुखे दुःखम् यथा अहम् प्रापितः त्वया तथा सुखम् त्वाम् सम्प्राप्तम् दुःखम् अभ्यागमिष्यति

Analysis

Word Lemma Parse
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
सुखे सुख pos=n,g=n,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रापितः प्रापय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तथा तथा pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=2,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
अभ्यागमिष्यति अभ्यागम् pos=v,p=3,n=s,l=lrt