Original

अन्तकाले च संवासं यया गन्तासि कान्तया ।प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ।भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥ २९ ॥

Segmented

अन्तकाले च संवासम् यया गन्तासि कान्तया प्रेत-राज-वशम् प्राप्तम् सर्व-भूत-दुरत्ययम् भक्त्या मतिमताम् श्रेष्ठ सा एव त्वाम् अनुयास्यति

Analysis

Word Lemma Parse
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
pos=i
संवासम् संवास pos=n,g=m,c=2,n=s
यया यद् pos=n,g=f,c=3,n=s
गन्तासि गम् pos=v,p=2,n=s,l=lrt
कान्तया कान्ता pos=n,g=f,c=3,n=s
प्रेत प्रेत pos=n,comp=y
राज राजन् pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दुरत्ययम् दुरत्यय pos=a,g=m,c=2,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुयास्यति अनुया pos=v,p=3,n=s,l=lrt