Original

अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि ।प्रियया सह संवासं प्राप्य कामविमोहितः ।त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥ २८ ॥

Segmented

अस्य तु त्वम् फलम् मूढ प्राप्स्यसि ईदृशम् एव हि प्रियया सह संवासम् प्राप्य काम-विमोहितः त्वम् अपि अस्याम् अवस्थायाम् प्रेत-लोकम् गमिष्यसि

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=n,c=6,n=s
तु तु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i
प्रियया प्रिय pos=a,g=f,c=3,n=s
सह सह pos=i
संवासम् संवास pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
काम काम pos=n,comp=y
विमोहितः विमोहय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अस्याम् इदम् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
प्रेत प्रेत pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt