Original

मृगो भूत्वा मृगैः सार्धं चरामि गहने वने ।न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ।मृगरूपधरं हत्वा मामेवं काममोहितम् ॥ २७ ॥

Segmented

मृगो भूत्वा मृगैः सार्धम् चरामि गहने वने न तु ते ब्रह्महत्या इयम् भविष्यति अविजानत् मृग-रूप-धरम् हत्वा माम् एवम् काम-मोहितम्

Analysis

Word Lemma Parse
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
मृगैः मृग pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
चरामि चर् pos=v,p=1,n=s,l=lat
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अविजानत् अविजानत् pos=a,g=m,c=6,n=s
मृग मृग pos=n,comp=y
रूप रूप pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
हत्वा हन् pos=vi
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
काम काम pos=n,comp=y
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part