Original

अहं हि किंदमो नाम तपसाप्रतिमो मुनिः ।व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥ २६ ॥

Segmented

अहम् हि किंदमो नाम तपसा अप्रतिमः मुनिः व्यपत्रपन् मनुष्याणाम् मृग्याम् मैथुनम् आचरम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
किंदमो किंदम pos=n,g=m,c=1,n=s
नाम नाम pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
व्यपत्रपन् व्यपत्रप् pos=va,g=m,c=1,n=s,f=part
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
मृग्याम् मृगी pos=n,g=f,c=7,n=s
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
आचरम् आचर् pos=v,p=1,n=s,l=lan